Declension table of ?madhutaru

Deva

MasculineSingularDualPlural
Nominativemadhutaruḥ madhutarū madhutaravaḥ
Vocativemadhutaro madhutarū madhutaravaḥ
Accusativemadhutarum madhutarū madhutarūn
Instrumentalmadhutaruṇā madhutarubhyām madhutarubhiḥ
Dativemadhutarave madhutarubhyām madhutarubhyaḥ
Ablativemadhutaroḥ madhutarubhyām madhutarubhyaḥ
Genitivemadhutaroḥ madhutarvoḥ madhutarūṇām
Locativemadhutarau madhutarvoḥ madhutaruṣu

Compound madhutaru -

Adverb -madhutaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria