Declension table of ?madhutṛṇa

Deva

MasculineSingularDualPlural
Nominativemadhutṛṇaḥ madhutṛṇau madhutṛṇāḥ
Vocativemadhutṛṇa madhutṛṇau madhutṛṇāḥ
Accusativemadhutṛṇam madhutṛṇau madhutṛṇān
Instrumentalmadhutṛṇena madhutṛṇābhyām madhutṛṇaiḥ madhutṛṇebhiḥ
Dativemadhutṛṇāya madhutṛṇābhyām madhutṛṇebhyaḥ
Ablativemadhutṛṇāt madhutṛṇābhyām madhutṛṇebhyaḥ
Genitivemadhutṛṇasya madhutṛṇayoḥ madhutṛṇānām
Locativemadhutṛṇe madhutṛṇayoḥ madhutṛṇeṣu

Compound madhutṛṇa -

Adverb -madhutṛṇam -madhutṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria