Declension table of ?madhusyanda

Deva

MasculineSingularDualPlural
Nominativemadhusyandaḥ madhusyandau madhusyandāḥ
Vocativemadhusyanda madhusyandau madhusyandāḥ
Accusativemadhusyandam madhusyandau madhusyandān
Instrumentalmadhusyandena madhusyandābhyām madhusyandaiḥ madhusyandebhiḥ
Dativemadhusyandāya madhusyandābhyām madhusyandebhyaḥ
Ablativemadhusyandāt madhusyandābhyām madhusyandebhyaḥ
Genitivemadhusyandasya madhusyandayoḥ madhusyandānām
Locativemadhusyande madhusyandayoḥ madhusyandeṣu

Compound madhusyanda -

Adverb -madhusyandam -madhusyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria