Declension table of ?madhusūkta

Deva

NeuterSingularDualPlural
Nominativemadhusūktam madhusūkte madhusūktāni
Vocativemadhusūkta madhusūkte madhusūktāni
Accusativemadhusūktam madhusūkte madhusūktāni
Instrumentalmadhusūktena madhusūktābhyām madhusūktaiḥ
Dativemadhusūktāya madhusūktābhyām madhusūktebhyaḥ
Ablativemadhusūktāt madhusūktābhyām madhusūktebhyaḥ
Genitivemadhusūktasya madhusūktayoḥ madhusūktānām
Locativemadhusūkte madhusūktayoḥ madhusūkteṣu

Compound madhusūkta -

Adverb -madhusūktam -madhusūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria