Declension table of ?madhusūdanī

Deva

FeminineSingularDualPlural
Nominativemadhusūdanī madhusūdanyau madhusūdanyaḥ
Vocativemadhusūdani madhusūdanyau madhusūdanyaḥ
Accusativemadhusūdanīm madhusūdanyau madhusūdanīḥ
Instrumentalmadhusūdanyā madhusūdanībhyām madhusūdanībhiḥ
Dativemadhusūdanyai madhusūdanībhyām madhusūdanībhyaḥ
Ablativemadhusūdanyāḥ madhusūdanībhyām madhusūdanībhyaḥ
Genitivemadhusūdanyāḥ madhusūdanyoḥ madhusūdanīnām
Locativemadhusūdanyām madhusūdanyoḥ madhusūdanīṣu

Compound madhusūdani - madhusūdanī -

Adverb -madhusūdani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria