Declension table of ?madhusūdanaśikṣā

Deva

FeminineSingularDualPlural
Nominativemadhusūdanaśikṣā madhusūdanaśikṣe madhusūdanaśikṣāḥ
Vocativemadhusūdanaśikṣe madhusūdanaśikṣe madhusūdanaśikṣāḥ
Accusativemadhusūdanaśikṣām madhusūdanaśikṣe madhusūdanaśikṣāḥ
Instrumentalmadhusūdanaśikṣayā madhusūdanaśikṣābhyām madhusūdanaśikṣābhiḥ
Dativemadhusūdanaśikṣāyai madhusūdanaśikṣābhyām madhusūdanaśikṣābhyaḥ
Ablativemadhusūdanaśikṣāyāḥ madhusūdanaśikṣābhyām madhusūdanaśikṣābhyaḥ
Genitivemadhusūdanaśikṣāyāḥ madhusūdanaśikṣayoḥ madhusūdanaśikṣāṇām
Locativemadhusūdanaśikṣāyām madhusūdanaśikṣayoḥ madhusūdanaśikṣāsu

Adverb -madhusūdanaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria