Declension table of ?madhusūdanāyatana

Deva

NeuterSingularDualPlural
Nominativemadhusūdanāyatanam madhusūdanāyatane madhusūdanāyatanāni
Vocativemadhusūdanāyatana madhusūdanāyatane madhusūdanāyatanāni
Accusativemadhusūdanāyatanam madhusūdanāyatane madhusūdanāyatanāni
Instrumentalmadhusūdanāyatanena madhusūdanāyatanābhyām madhusūdanāyatanaiḥ
Dativemadhusūdanāyatanāya madhusūdanāyatanābhyām madhusūdanāyatanebhyaḥ
Ablativemadhusūdanāyatanāt madhusūdanāyatanābhyām madhusūdanāyatanebhyaḥ
Genitivemadhusūdanāyatanasya madhusūdanāyatanayoḥ madhusūdanāyatanānām
Locativemadhusūdanāyatane madhusūdanāyatanayoḥ madhusūdanāyataneṣu

Compound madhusūdanāyatana -

Adverb -madhusūdanāyatanam -madhusūdanāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria