Declension table of ?madhustoka

Deva

MasculineSingularDualPlural
Nominativemadhustokaḥ madhustokau madhustokāḥ
Vocativemadhustoka madhustokau madhustokāḥ
Accusativemadhustokam madhustokau madhustokān
Instrumentalmadhustokena madhustokābhyām madhustokaiḥ madhustokebhiḥ
Dativemadhustokāya madhustokābhyām madhustokebhyaḥ
Ablativemadhustokāt madhustokābhyām madhustokebhyaḥ
Genitivemadhustokasya madhustokayoḥ madhustokānām
Locativemadhustoke madhustokayoḥ madhustokeṣu

Compound madhustoka -

Adverb -madhustokam -madhustokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria