Declension table of ?madhusthāna

Deva

NeuterSingularDualPlural
Nominativemadhusthānam madhusthāne madhusthānāni
Vocativemadhusthāna madhusthāne madhusthānāni
Accusativemadhusthānam madhusthāne madhusthānāni
Instrumentalmadhusthānena madhusthānābhyām madhusthānaiḥ
Dativemadhusthānāya madhusthānābhyām madhusthānebhyaḥ
Ablativemadhusthānāt madhusthānābhyām madhusthānebhyaḥ
Genitivemadhusthānasya madhusthānayoḥ madhusthānānām
Locativemadhusthāne madhusthānayoḥ madhusthāneṣu

Compound madhusthāna -

Adverb -madhusthānam -madhusthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria