Declension table of ?madhusammiśrā

Deva

FeminineSingularDualPlural
Nominativemadhusammiśrā madhusammiśre madhusammiśrāḥ
Vocativemadhusammiśre madhusammiśre madhusammiśrāḥ
Accusativemadhusammiśrām madhusammiśre madhusammiśrāḥ
Instrumentalmadhusammiśrayā madhusammiśrābhyām madhusammiśrābhiḥ
Dativemadhusammiśrāyai madhusammiśrābhyām madhusammiśrābhyaḥ
Ablativemadhusammiśrāyāḥ madhusammiśrābhyām madhusammiśrābhyaḥ
Genitivemadhusammiśrāyāḥ madhusammiśrayoḥ madhusammiśrāṇām
Locativemadhusammiśrāyām madhusammiśrayoḥ madhusammiśrāsu

Adverb -madhusammiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria