Declension table of ?madhusammiśra

Deva

MasculineSingularDualPlural
Nominativemadhusammiśraḥ madhusammiśrau madhusammiśrāḥ
Vocativemadhusammiśra madhusammiśrau madhusammiśrāḥ
Accusativemadhusammiśram madhusammiśrau madhusammiśrān
Instrumentalmadhusammiśreṇa madhusammiśrābhyām madhusammiśraiḥ madhusammiśrebhiḥ
Dativemadhusammiśrāya madhusammiśrābhyām madhusammiśrebhyaḥ
Ablativemadhusammiśrāt madhusammiśrābhyām madhusammiśrebhyaḥ
Genitivemadhusammiśrasya madhusammiśrayoḥ madhusammiśrāṇām
Locativemadhusammiśre madhusammiśrayoḥ madhusammiśreṣu

Compound madhusammiśra -

Adverb -madhusammiśram -madhusammiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria