Declension table of ?madhusahāya

Deva

MasculineSingularDualPlural
Nominativemadhusahāyaḥ madhusahāyau madhusahāyāḥ
Vocativemadhusahāya madhusahāyau madhusahāyāḥ
Accusativemadhusahāyam madhusahāyau madhusahāyān
Instrumentalmadhusahāyena madhusahāyābhyām madhusahāyaiḥ madhusahāyebhiḥ
Dativemadhusahāyāya madhusahāyābhyām madhusahāyebhyaḥ
Ablativemadhusahāyāt madhusahāyābhyām madhusahāyebhyaḥ
Genitivemadhusahāyasya madhusahāyayoḥ madhusahāyānām
Locativemadhusahāye madhusahāyayoḥ madhusahāyeṣu

Compound madhusahāya -

Adverb -madhusahāyam -madhusahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria