Declension table of ?madhusaṃśliṣṭa

Deva

NeuterSingularDualPlural
Nominativemadhusaṃśliṣṭam madhusaṃśliṣṭe madhusaṃśliṣṭāni
Vocativemadhusaṃśliṣṭa madhusaṃśliṣṭe madhusaṃśliṣṭāni
Accusativemadhusaṃśliṣṭam madhusaṃśliṣṭe madhusaṃśliṣṭāni
Instrumentalmadhusaṃśliṣṭena madhusaṃśliṣṭābhyām madhusaṃśliṣṭaiḥ
Dativemadhusaṃśliṣṭāya madhusaṃśliṣṭābhyām madhusaṃśliṣṭebhyaḥ
Ablativemadhusaṃśliṣṭāt madhusaṃśliṣṭābhyām madhusaṃśliṣṭebhyaḥ
Genitivemadhusaṃśliṣṭasya madhusaṃśliṣṭayoḥ madhusaṃśliṣṭānām
Locativemadhusaṃśliṣṭe madhusaṃśliṣṭayoḥ madhusaṃśliṣṭeṣu

Compound madhusaṃśliṣṭa -

Adverb -madhusaṃśliṣṭam -madhusaṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria