Declension table of ?madhusaṃśliṣṭa

Deva

MasculineSingularDualPlural
Nominativemadhusaṃśliṣṭaḥ madhusaṃśliṣṭau madhusaṃśliṣṭāḥ
Vocativemadhusaṃśliṣṭa madhusaṃśliṣṭau madhusaṃśliṣṭāḥ
Accusativemadhusaṃśliṣṭam madhusaṃśliṣṭau madhusaṃśliṣṭān
Instrumentalmadhusaṃśliṣṭena madhusaṃśliṣṭābhyām madhusaṃśliṣṭaiḥ madhusaṃśliṣṭebhiḥ
Dativemadhusaṃśliṣṭāya madhusaṃśliṣṭābhyām madhusaṃśliṣṭebhyaḥ
Ablativemadhusaṃśliṣṭāt madhusaṃśliṣṭābhyām madhusaṃśliṣṭebhyaḥ
Genitivemadhusaṃśliṣṭasya madhusaṃśliṣṭayoḥ madhusaṃśliṣṭānām
Locativemadhusaṃśliṣṭe madhusaṃśliṣṭayoḥ madhusaṃśliṣṭeṣu

Compound madhusaṃśliṣṭa -

Adverb -madhusaṃśliṣṭam -madhusaṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria