Declension table of ?madhusaṅkāśā

Deva

FeminineSingularDualPlural
Nominativemadhusaṅkāśā madhusaṅkāśe madhusaṅkāśāḥ
Vocativemadhusaṅkāśe madhusaṅkāśe madhusaṅkāśāḥ
Accusativemadhusaṅkāśām madhusaṅkāśe madhusaṅkāśāḥ
Instrumentalmadhusaṅkāśayā madhusaṅkāśābhyām madhusaṅkāśābhiḥ
Dativemadhusaṅkāśāyai madhusaṅkāśābhyām madhusaṅkāśābhyaḥ
Ablativemadhusaṅkāśāyāḥ madhusaṅkāśābhyām madhusaṅkāśābhyaḥ
Genitivemadhusaṅkāśāyāḥ madhusaṅkāśayoḥ madhusaṅkāśānām
Locativemadhusaṅkāśāyām madhusaṅkāśayoḥ madhusaṅkāśāsu

Adverb -madhusaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria