Declension table of ?madhusaṅkāśa

Deva

NeuterSingularDualPlural
Nominativemadhusaṅkāśam madhusaṅkāśe madhusaṅkāśāni
Vocativemadhusaṅkāśa madhusaṅkāśe madhusaṅkāśāni
Accusativemadhusaṅkāśam madhusaṅkāśe madhusaṅkāśāni
Instrumentalmadhusaṅkāśena madhusaṅkāśābhyām madhusaṅkāśaiḥ
Dativemadhusaṅkāśāya madhusaṅkāśābhyām madhusaṅkāśebhyaḥ
Ablativemadhusaṅkāśāt madhusaṅkāśābhyām madhusaṅkāśebhyaḥ
Genitivemadhusaṅkāśasya madhusaṅkāśayoḥ madhusaṅkāśānām
Locativemadhusaṅkāśe madhusaṅkāśayoḥ madhusaṅkāśeṣu

Compound madhusaṅkāśa -

Adverb -madhusaṅkāśam -madhusaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria