Declension table of ?madhusandhāna

Deva

NeuterSingularDualPlural
Nominativemadhusandhānam madhusandhāne madhusandhānāni
Vocativemadhusandhāna madhusandhāne madhusandhānāni
Accusativemadhusandhānam madhusandhāne madhusandhānāni
Instrumentalmadhusandhānena madhusandhānābhyām madhusandhānaiḥ
Dativemadhusandhānāya madhusandhānābhyām madhusandhānebhyaḥ
Ablativemadhusandhānāt madhusandhānābhyām madhusandhānebhyaḥ
Genitivemadhusandhānasya madhusandhānayoḥ madhusandhānānām
Locativemadhusandhāne madhusandhānayoḥ madhusandhāneṣu

Compound madhusandhāna -

Adverb -madhusandhānam -madhusandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria