Declension table of ?madhusandṛśa

Deva

MasculineSingularDualPlural
Nominativemadhusandṛśaḥ madhusandṛśau madhusandṛśāḥ
Vocativemadhusandṛśa madhusandṛśau madhusandṛśāḥ
Accusativemadhusandṛśam madhusandṛśau madhusandṛśān
Instrumentalmadhusandṛśena madhusandṛśābhyām madhusandṛśaiḥ madhusandṛśebhiḥ
Dativemadhusandṛśāya madhusandṛśābhyām madhusandṛśebhyaḥ
Ablativemadhusandṛśāt madhusandṛśābhyām madhusandṛśebhyaḥ
Genitivemadhusandṛśasya madhusandṛśayoḥ madhusandṛśānām
Locativemadhusandṛśe madhusandṛśayoḥ madhusandṛśeṣu

Compound madhusandṛśa -

Adverb -madhusandṛśam -madhusandṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria