Declension table of ?madhureṇu

Deva

MasculineSingularDualPlural
Nominativemadhureṇuḥ madhureṇū madhureṇavaḥ
Vocativemadhureṇo madhureṇū madhureṇavaḥ
Accusativemadhureṇum madhureṇū madhureṇūn
Instrumentalmadhureṇunā madhureṇubhyām madhureṇubhiḥ
Dativemadhureṇave madhureṇubhyām madhureṇubhyaḥ
Ablativemadhureṇoḥ madhureṇubhyām madhureṇubhyaḥ
Genitivemadhureṇoḥ madhureṇvoḥ madhureṇūnām
Locativemadhureṇau madhureṇvoḥ madhureṇuṣu

Compound madhureṇu -

Adverb -madhureṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria