Declension table of ?madhuraśuklamūtra

Deva

NeuterSingularDualPlural
Nominativemadhuraśuklamūtram madhuraśuklamūtre madhuraśuklamūtrāṇi
Vocativemadhuraśuklamūtra madhuraśuklamūtre madhuraśuklamūtrāṇi
Accusativemadhuraśuklamūtram madhuraśuklamūtre madhuraśuklamūtrāṇi
Instrumentalmadhuraśuklamūtreṇa madhuraśuklamūtrābhyām madhuraśuklamūtraiḥ
Dativemadhuraśuklamūtrāya madhuraśuklamūtrābhyām madhuraśuklamūtrebhyaḥ
Ablativemadhuraśuklamūtrāt madhuraśuklamūtrābhyām madhuraśuklamūtrebhyaḥ
Genitivemadhuraśuklamūtrasya madhuraśuklamūtrayoḥ madhuraśuklamūtrāṇām
Locativemadhuraśuklamūtre madhuraśuklamūtrayoḥ madhuraśuklamūtreṣu

Compound madhuraśuklamūtra -

Adverb -madhuraśuklamūtram -madhuraśuklamūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria