Declension table of ?madhuravacana

Deva

NeuterSingularDualPlural
Nominativemadhuravacanam madhuravacane madhuravacanāni
Vocativemadhuravacana madhuravacane madhuravacanāni
Accusativemadhuravacanam madhuravacane madhuravacanāni
Instrumentalmadhuravacanena madhuravacanābhyām madhuravacanaiḥ
Dativemadhuravacanāya madhuravacanābhyām madhuravacanebhyaḥ
Ablativemadhuravacanāt madhuravacanābhyām madhuravacanebhyaḥ
Genitivemadhuravacanasya madhuravacanayoḥ madhuravacanānām
Locativemadhuravacane madhuravacanayoḥ madhuravacaneṣu

Compound madhuravacana -

Adverb -madhuravacanam -madhuravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria