Declension table of ?madhuravacana

Deva

MasculineSingularDualPlural
Nominativemadhuravacanaḥ madhuravacanau madhuravacanāḥ
Vocativemadhuravacana madhuravacanau madhuravacanāḥ
Accusativemadhuravacanam madhuravacanau madhuravacanān
Instrumentalmadhuravacanena madhuravacanābhyām madhuravacanaiḥ madhuravacanebhiḥ
Dativemadhuravacanāya madhuravacanābhyām madhuravacanebhyaḥ
Ablativemadhuravacanāt madhuravacanābhyām madhuravacanebhyaḥ
Genitivemadhuravacanasya madhuravacanayoḥ madhuravacanānām
Locativemadhuravacane madhuravacanayoḥ madhuravacaneṣu

Compound madhuravacana -

Adverb -madhuravacanam -madhuravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria