Declension table of ?madhuravāc

Deva

NeuterSingularDualPlural
Nominativemadhuravāk madhuravācī madhuravāñci
Vocativemadhuravāk madhuravācī madhuravāñci
Accusativemadhuravāñcam madhuravācī madhuravāñci
Instrumentalmadhuravācā madhuravāgbhyām madhuravāgbhiḥ
Dativemadhuravāce madhuravāgbhyām madhuravāgbhyaḥ
Ablativemadhuravācaḥ madhuravāgbhyām madhuravāgbhyaḥ
Genitivemadhuravācaḥ madhuravācoḥ madhuravācām
Locativemadhuravāci madhuravācoḥ madhuravākṣu

Compound madhuravāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria