Declension table of ?madhuravāc

Deva

MasculineSingularDualPlural
Nominativemadhuravāk madhuravācau madhuravācaḥ
Vocativemadhuravāk madhuravācau madhuravācaḥ
Accusativemadhuravācam madhuravācau madhuravācaḥ
Instrumentalmadhuravācā madhuravāgbhyām madhuravāgbhiḥ
Dativemadhuravāce madhuravāgbhyām madhuravāgbhyaḥ
Ablativemadhuravācaḥ madhuravāgbhyām madhuravāgbhyaḥ
Genitivemadhuravācaḥ madhuravācoḥ madhuravācām
Locativemadhuravāci madhuravācoḥ madhuravākṣu

Compound madhuravāk -

Adverb -madhuravāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria