Declension table of ?madhuratvaca

Deva

MasculineSingularDualPlural
Nominativemadhuratvacaḥ madhuratvacau madhuratvacāḥ
Vocativemadhuratvaca madhuratvacau madhuratvacāḥ
Accusativemadhuratvacam madhuratvacau madhuratvacān
Instrumentalmadhuratvacena madhuratvacābhyām madhuratvacaiḥ madhuratvacebhiḥ
Dativemadhuratvacāya madhuratvacābhyām madhuratvacebhyaḥ
Ablativemadhuratvacāt madhuratvacābhyām madhuratvacebhyaḥ
Genitivemadhuratvacasya madhuratvacayoḥ madhuratvacānām
Locativemadhuratvace madhuratvacayoḥ madhuratvaceṣu

Compound madhuratvaca -

Adverb -madhuratvacam -madhuratvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria