Declension table of ?madhurasvara

Deva

NeuterSingularDualPlural
Nominativemadhurasvaram madhurasvare madhurasvarāṇi
Vocativemadhurasvara madhurasvare madhurasvarāṇi
Accusativemadhurasvaram madhurasvare madhurasvarāṇi
Instrumentalmadhurasvareṇa madhurasvarābhyām madhurasvaraiḥ
Dativemadhurasvarāya madhurasvarābhyām madhurasvarebhyaḥ
Ablativemadhurasvarāt madhurasvarābhyām madhurasvarebhyaḥ
Genitivemadhurasvarasya madhurasvarayoḥ madhurasvarāṇām
Locativemadhurasvare madhurasvarayoḥ madhurasvareṣu

Compound madhurasvara -

Adverb -madhurasvaram -madhurasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria