Declension table of ?madhurasvara

Deva

MasculineSingularDualPlural
Nominativemadhurasvaraḥ madhurasvarau madhurasvarāḥ
Vocativemadhurasvara madhurasvarau madhurasvarāḥ
Accusativemadhurasvaram madhurasvarau madhurasvarān
Instrumentalmadhurasvareṇa madhurasvarābhyām madhurasvaraiḥ madhurasvarebhiḥ
Dativemadhurasvarāya madhurasvarābhyām madhurasvarebhyaḥ
Ablativemadhurasvarāt madhurasvarābhyām madhurasvarebhyaḥ
Genitivemadhurasvarasya madhurasvarayoḥ madhurasvarāṇām
Locativemadhurasvare madhurasvarayoḥ madhurasvareṣu

Compound madhurasvara -

Adverb -madhurasvaram -madhurasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria