Declension table of ?madhurasvana

Deva

NeuterSingularDualPlural
Nominativemadhurasvanam madhurasvane madhurasvanāni
Vocativemadhurasvana madhurasvane madhurasvanāni
Accusativemadhurasvanam madhurasvane madhurasvanāni
Instrumentalmadhurasvanena madhurasvanābhyām madhurasvanaiḥ
Dativemadhurasvanāya madhurasvanābhyām madhurasvanebhyaḥ
Ablativemadhurasvanāt madhurasvanābhyām madhurasvanebhyaḥ
Genitivemadhurasvanasya madhurasvanayoḥ madhurasvanānām
Locativemadhurasvane madhurasvanayoḥ madhurasvaneṣu

Compound madhurasvana -

Adverb -madhurasvanam -madhurasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria