Declension table of ?madhurasvana

Deva

MasculineSingularDualPlural
Nominativemadhurasvanaḥ madhurasvanau madhurasvanāḥ
Vocativemadhurasvana madhurasvanau madhurasvanāḥ
Accusativemadhurasvanam madhurasvanau madhurasvanān
Instrumentalmadhurasvanena madhurasvanābhyām madhurasvanaiḥ madhurasvanebhiḥ
Dativemadhurasvanāya madhurasvanābhyām madhurasvanebhyaḥ
Ablativemadhurasvanāt madhurasvanābhyām madhurasvanebhyaḥ
Genitivemadhurasvanasya madhurasvanayoḥ madhurasvanānām
Locativemadhurasvane madhurasvanayoḥ madhurasvaneṣu

Compound madhurasvana -

Adverb -madhurasvanam -madhurasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria