Declension table of ?madhurasambhāṣā

Deva

FeminineSingularDualPlural
Nominativemadhurasambhāṣā madhurasambhāṣe madhurasambhāṣāḥ
Vocativemadhurasambhāṣe madhurasambhāṣe madhurasambhāṣāḥ
Accusativemadhurasambhāṣām madhurasambhāṣe madhurasambhāṣāḥ
Instrumentalmadhurasambhāṣayā madhurasambhāṣābhyām madhurasambhāṣābhiḥ
Dativemadhurasambhāṣāyai madhurasambhāṣābhyām madhurasambhāṣābhyaḥ
Ablativemadhurasambhāṣāyāḥ madhurasambhāṣābhyām madhurasambhāṣābhyaḥ
Genitivemadhurasambhāṣāyāḥ madhurasambhāṣayoḥ madhurasambhāṣāṇām
Locativemadhurasambhāṣāyām madhurasambhāṣayoḥ madhurasambhāṣāsu

Adverb -madhurasambhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria