Declension table of ?madhurasambhāṣa

Deva

MasculineSingularDualPlural
Nominativemadhurasambhāṣaḥ madhurasambhāṣau madhurasambhāṣāḥ
Vocativemadhurasambhāṣa madhurasambhāṣau madhurasambhāṣāḥ
Accusativemadhurasambhāṣam madhurasambhāṣau madhurasambhāṣān
Instrumentalmadhurasambhāṣeṇa madhurasambhāṣābhyām madhurasambhāṣaiḥ madhurasambhāṣebhiḥ
Dativemadhurasambhāṣāya madhurasambhāṣābhyām madhurasambhāṣebhyaḥ
Ablativemadhurasambhāṣāt madhurasambhāṣābhyām madhurasambhāṣebhyaḥ
Genitivemadhurasambhāṣasya madhurasambhāṣayoḥ madhurasambhāṣāṇām
Locativemadhurasambhāṣe madhurasambhāṣayoḥ madhurasambhāṣeṣu

Compound madhurasambhāṣa -

Adverb -madhurasambhāṣam -madhurasambhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria