Declension table of ?madhurasamaya

Deva

NeuterSingularDualPlural
Nominativemadhurasamayam madhurasamaye madhurasamayāni
Vocativemadhurasamaya madhurasamaye madhurasamayāni
Accusativemadhurasamayam madhurasamaye madhurasamayāni
Instrumentalmadhurasamayena madhurasamayābhyām madhurasamayaiḥ
Dativemadhurasamayāya madhurasamayābhyām madhurasamayebhyaḥ
Ablativemadhurasamayāt madhurasamayābhyām madhurasamayebhyaḥ
Genitivemadhurasamayasya madhurasamayayoḥ madhurasamayānām
Locativemadhurasamaye madhurasamayayoḥ madhurasamayeṣu

Compound madhurasamaya -

Adverb -madhurasamayam -madhurasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria