Declension table of ?madhurarāvin

Deva

NeuterSingularDualPlural
Nominativemadhurarāvi madhurarāviṇī madhurarāvīṇi
Vocativemadhurarāvin madhurarāvi madhurarāviṇī madhurarāvīṇi
Accusativemadhurarāvi madhurarāviṇī madhurarāvīṇi
Instrumentalmadhurarāviṇā madhurarāvibhyām madhurarāvibhiḥ
Dativemadhurarāviṇe madhurarāvibhyām madhurarāvibhyaḥ
Ablativemadhurarāviṇaḥ madhurarāvibhyām madhurarāvibhyaḥ
Genitivemadhurarāviṇaḥ madhurarāviṇoḥ madhurarāviṇām
Locativemadhurarāviṇi madhurarāviṇoḥ madhurarāviṣu

Compound madhurarāvi -

Adverb -madhurarāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria