Declension table of ?madhurarāvin

Deva

MasculineSingularDualPlural
Nominativemadhurarāvī madhurarāviṇau madhurarāviṇaḥ
Vocativemadhurarāvin madhurarāviṇau madhurarāviṇaḥ
Accusativemadhurarāviṇam madhurarāviṇau madhurarāviṇaḥ
Instrumentalmadhurarāviṇā madhurarāvibhyām madhurarāvibhiḥ
Dativemadhurarāviṇe madhurarāvibhyām madhurarāvibhyaḥ
Ablativemadhurarāviṇaḥ madhurarāvibhyām madhurarāvibhyaḥ
Genitivemadhurarāviṇaḥ madhurarāviṇoḥ madhurarāviṇām
Locativemadhurarāviṇi madhurarāviṇoḥ madhurarāviṣu

Compound madhurarāvi -

Adverb -madhurarāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria