Declension table of ?madhurapriyadarśana

Deva

MasculineSingularDualPlural
Nominativemadhurapriyadarśanaḥ madhurapriyadarśanau madhurapriyadarśanāḥ
Vocativemadhurapriyadarśana madhurapriyadarśanau madhurapriyadarśanāḥ
Accusativemadhurapriyadarśanam madhurapriyadarśanau madhurapriyadarśanān
Instrumentalmadhurapriyadarśanena madhurapriyadarśanābhyām madhurapriyadarśanaiḥ madhurapriyadarśanebhiḥ
Dativemadhurapriyadarśanāya madhurapriyadarśanābhyām madhurapriyadarśanebhyaḥ
Ablativemadhurapriyadarśanāt madhurapriyadarśanābhyām madhurapriyadarśanebhyaḥ
Genitivemadhurapriyadarśanasya madhurapriyadarśanayoḥ madhurapriyadarśanānām
Locativemadhurapriyadarśane madhurapriyadarśanayoḥ madhurapriyadarśaneṣu

Compound madhurapriyadarśana -

Adverb -madhurapriyadarśanam -madhurapriyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria