Declension table of ?madhurapralāpinī

Deva

FeminineSingularDualPlural
Nominativemadhurapralāpinī madhurapralāpinyau madhurapralāpinyaḥ
Vocativemadhurapralāpini madhurapralāpinyau madhurapralāpinyaḥ
Accusativemadhurapralāpinīm madhurapralāpinyau madhurapralāpinīḥ
Instrumentalmadhurapralāpinyā madhurapralāpinībhyām madhurapralāpinībhiḥ
Dativemadhurapralāpinyai madhurapralāpinībhyām madhurapralāpinībhyaḥ
Ablativemadhurapralāpinyāḥ madhurapralāpinībhyām madhurapralāpinībhyaḥ
Genitivemadhurapralāpinyāḥ madhurapralāpinyoḥ madhurapralāpinīnām
Locativemadhurapralāpinyām madhurapralāpinyoḥ madhurapralāpinīṣu

Compound madhurapralāpini - madhurapralāpinī -

Adverb -madhurapralāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria