Declension table of ?madhurapralāpin

Deva

NeuterSingularDualPlural
Nominativemadhurapralāpi madhurapralāpinī madhurapralāpīni
Vocativemadhurapralāpin madhurapralāpi madhurapralāpinī madhurapralāpīni
Accusativemadhurapralāpi madhurapralāpinī madhurapralāpīni
Instrumentalmadhurapralāpinā madhurapralāpibhyām madhurapralāpibhiḥ
Dativemadhurapralāpine madhurapralāpibhyām madhurapralāpibhyaḥ
Ablativemadhurapralāpinaḥ madhurapralāpibhyām madhurapralāpibhyaḥ
Genitivemadhurapralāpinaḥ madhurapralāpinoḥ madhurapralāpinām
Locativemadhurapralāpini madhurapralāpinoḥ madhurapralāpiṣu

Compound madhurapralāpi -

Adverb -madhurapralāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria