Declension table of ?madhurapralāpin

Deva

MasculineSingularDualPlural
Nominativemadhurapralāpī madhurapralāpinau madhurapralāpinaḥ
Vocativemadhurapralāpin madhurapralāpinau madhurapralāpinaḥ
Accusativemadhurapralāpinam madhurapralāpinau madhurapralāpinaḥ
Instrumentalmadhurapralāpinā madhurapralāpibhyām madhurapralāpibhiḥ
Dativemadhurapralāpine madhurapralāpibhyām madhurapralāpibhyaḥ
Ablativemadhurapralāpinaḥ madhurapralāpibhyām madhurapralāpibhyaḥ
Genitivemadhurapralāpinaḥ madhurapralāpinoḥ madhurapralāpinām
Locativemadhurapralāpini madhurapralāpinoḥ madhurapralāpiṣu

Compound madhurapralāpi -

Adverb -madhurapralāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria