Declension table of ?madhurapragīta

Deva

NeuterSingularDualPlural
Nominativemadhurapragītam madhurapragīte madhurapragītāni
Vocativemadhurapragīta madhurapragīte madhurapragītāni
Accusativemadhurapragītam madhurapragīte madhurapragītāni
Instrumentalmadhurapragītena madhurapragītābhyām madhurapragītaiḥ
Dativemadhurapragītāya madhurapragītābhyām madhurapragītebhyaḥ
Ablativemadhurapragītāt madhurapragītābhyām madhurapragītebhyaḥ
Genitivemadhurapragītasya madhurapragītayoḥ madhurapragītānām
Locativemadhurapragīte madhurapragītayoḥ madhurapragīteṣu

Compound madhurapragīta -

Adverb -madhurapragītam -madhurapragītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria