Declension table of ?madhurapragīta

Deva

MasculineSingularDualPlural
Nominativemadhurapragītaḥ madhurapragītau madhurapragītāḥ
Vocativemadhurapragīta madhurapragītau madhurapragītāḥ
Accusativemadhurapragītam madhurapragītau madhurapragītān
Instrumentalmadhurapragītena madhurapragītābhyām madhurapragītaiḥ madhurapragītebhiḥ
Dativemadhurapragītāya madhurapragītābhyām madhurapragītebhyaḥ
Ablativemadhurapragītāt madhurapragītābhyām madhurapragītebhyaḥ
Genitivemadhurapragītasya madhurapragītayoḥ madhurapragītānām
Locativemadhurapragīte madhurapragītayoḥ madhurapragīteṣu

Compound madhurapragīta -

Adverb -madhurapragītam -madhurapragītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria