Declension table of ?madhuraphala

Deva

MasculineSingularDualPlural
Nominativemadhuraphalaḥ madhuraphalau madhuraphalāḥ
Vocativemadhuraphala madhuraphalau madhuraphalāḥ
Accusativemadhuraphalam madhuraphalau madhuraphalān
Instrumentalmadhuraphalena madhuraphalābhyām madhuraphalaiḥ madhuraphalebhiḥ
Dativemadhuraphalāya madhuraphalābhyām madhuraphalebhyaḥ
Ablativemadhuraphalāt madhuraphalābhyām madhuraphalebhyaḥ
Genitivemadhuraphalasya madhuraphalayoḥ madhuraphalānām
Locativemadhuraphale madhuraphalayoḥ madhuraphaleṣu

Compound madhuraphala -

Adverb -madhuraphalam -madhuraphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria