Declension table of ?madhuranisvana

Deva

NeuterSingularDualPlural
Nominativemadhuranisvanam madhuranisvane madhuranisvanāni
Vocativemadhuranisvana madhuranisvane madhuranisvanāni
Accusativemadhuranisvanam madhuranisvane madhuranisvanāni
Instrumentalmadhuranisvanena madhuranisvanābhyām madhuranisvanaiḥ
Dativemadhuranisvanāya madhuranisvanābhyām madhuranisvanebhyaḥ
Ablativemadhuranisvanāt madhuranisvanābhyām madhuranisvanebhyaḥ
Genitivemadhuranisvanasya madhuranisvanayoḥ madhuranisvanānām
Locativemadhuranisvane madhuranisvanayoḥ madhuranisvaneṣu

Compound madhuranisvana -

Adverb -madhuranisvanam -madhuranisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria