Declension table of ?madhuramaya

Deva

NeuterSingularDualPlural
Nominativemadhuramayam madhuramaye madhuramayāṇi
Vocativemadhuramaya madhuramaye madhuramayāṇi
Accusativemadhuramayam madhuramaye madhuramayāṇi
Instrumentalmadhuramayeṇa madhuramayābhyām madhuramayaiḥ
Dativemadhuramayāya madhuramayābhyām madhuramayebhyaḥ
Ablativemadhuramayāt madhuramayābhyām madhuramayebhyaḥ
Genitivemadhuramayasya madhuramayayoḥ madhuramayāṇām
Locativemadhuramaye madhuramayayoḥ madhuramayeṣu

Compound madhuramaya -

Adverb -madhuramayam -madhuramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria