Declension table of ?madhuralatā

Deva

FeminineSingularDualPlural
Nominativemadhuralatā madhuralate madhuralatāḥ
Vocativemadhuralate madhuralate madhuralatāḥ
Accusativemadhuralatām madhuralate madhuralatāḥ
Instrumentalmadhuralatayā madhuralatābhyām madhuralatābhiḥ
Dativemadhuralatāyai madhuralatābhyām madhuralatābhyaḥ
Ablativemadhuralatāyāḥ madhuralatābhyām madhuralatābhyaḥ
Genitivemadhuralatāyāḥ madhuralatayoḥ madhuralatānām
Locativemadhuralatāyām madhuralatayoḥ madhuralatāsu

Adverb -madhuralatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria