Declension table of ?madhurakaṇṭhinī

Deva

FeminineSingularDualPlural
Nominativemadhurakaṇṭhinī madhurakaṇṭhinyau madhurakaṇṭhinyaḥ
Vocativemadhurakaṇṭhini madhurakaṇṭhinyau madhurakaṇṭhinyaḥ
Accusativemadhurakaṇṭhinīm madhurakaṇṭhinyau madhurakaṇṭhinīḥ
Instrumentalmadhurakaṇṭhinyā madhurakaṇṭhinībhyām madhurakaṇṭhinībhiḥ
Dativemadhurakaṇṭhinyai madhurakaṇṭhinībhyām madhurakaṇṭhinībhyaḥ
Ablativemadhurakaṇṭhinyāḥ madhurakaṇṭhinībhyām madhurakaṇṭhinībhyaḥ
Genitivemadhurakaṇṭhinyāḥ madhurakaṇṭhinyoḥ madhurakaṇṭhinīnām
Locativemadhurakaṇṭhinyām madhurakaṇṭhinyoḥ madhurakaṇṭhinīṣu

Compound madhurakaṇṭhini - madhurakaṇṭhinī -

Adverb -madhurakaṇṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria