Declension table of ?madhurakaṇṭhin

Deva

MasculineSingularDualPlural
Nominativemadhurakaṇṭhī madhurakaṇṭhinau madhurakaṇṭhinaḥ
Vocativemadhurakaṇṭhin madhurakaṇṭhinau madhurakaṇṭhinaḥ
Accusativemadhurakaṇṭhinam madhurakaṇṭhinau madhurakaṇṭhinaḥ
Instrumentalmadhurakaṇṭhinā madhurakaṇṭhibhyām madhurakaṇṭhibhiḥ
Dativemadhurakaṇṭhine madhurakaṇṭhibhyām madhurakaṇṭhibhyaḥ
Ablativemadhurakaṇṭhinaḥ madhurakaṇṭhibhyām madhurakaṇṭhibhyaḥ
Genitivemadhurakaṇṭhinaḥ madhurakaṇṭhinoḥ madhurakaṇṭhinām
Locativemadhurakaṇṭhini madhurakaṇṭhinoḥ madhurakaṇṭhiṣu

Compound madhurakaṇṭhi -

Adverb -madhurakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria