Declension table of ?madhurakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativemadhurakaṇṭakaḥ madhurakaṇṭakau madhurakaṇṭakāḥ
Vocativemadhurakaṇṭaka madhurakaṇṭakau madhurakaṇṭakāḥ
Accusativemadhurakaṇṭakam madhurakaṇṭakau madhurakaṇṭakān
Instrumentalmadhurakaṇṭakena madhurakaṇṭakābhyām madhurakaṇṭakaiḥ madhurakaṇṭakebhiḥ
Dativemadhurakaṇṭakāya madhurakaṇṭakābhyām madhurakaṇṭakebhyaḥ
Ablativemadhurakaṇṭakāt madhurakaṇṭakābhyām madhurakaṇṭakebhyaḥ
Genitivemadhurakaṇṭakasya madhurakaṇṭakayoḥ madhurakaṇṭakānām
Locativemadhurakaṇṭake madhurakaṇṭakayoḥ madhurakaṇṭakeṣu

Compound madhurakaṇṭaka -

Adverb -madhurakaṇṭakam -madhurakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria