Declension table of ?madhuraka

Deva

MasculineSingularDualPlural
Nominativemadhurakaḥ madhurakau madhurakāḥ
Vocativemadhuraka madhurakau madhurakāḥ
Accusativemadhurakam madhurakau madhurakān
Instrumentalmadhurakeṇa madhurakābhyām madhurakaiḥ madhurakebhiḥ
Dativemadhurakāya madhurakābhyām madhurakebhyaḥ
Ablativemadhurakāt madhurakābhyām madhurakebhyaḥ
Genitivemadhurakasya madhurakayoḥ madhurakāṇām
Locativemadhurake madhurakayoḥ madhurakeṣu

Compound madhuraka -

Adverb -madhurakam -madhurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria