Declension table of ?madhurabhāṣitṛ

Deva

MasculineSingularDualPlural
Nominativemadhurabhāṣitā madhurabhāṣitārau madhurabhāṣitāraḥ
Vocativemadhurabhāṣitaḥ madhurabhāṣitārau madhurabhāṣitāraḥ
Accusativemadhurabhāṣitāram madhurabhāṣitārau madhurabhāṣitṝn
Instrumentalmadhurabhāṣitrā madhurabhāṣitṛbhyām madhurabhāṣitṛbhiḥ
Dativemadhurabhāṣitre madhurabhāṣitṛbhyām madhurabhāṣitṛbhyaḥ
Ablativemadhurabhāṣituḥ madhurabhāṣitṛbhyām madhurabhāṣitṛbhyaḥ
Genitivemadhurabhāṣituḥ madhurabhāṣitroḥ madhurabhāṣitṝṇām
Locativemadhurabhāṣitari madhurabhāṣitroḥ madhurabhāṣitṛṣu

Compound madhurabhāṣitṛ -

Adverb -madhurabhāṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria