Declension table of ?madhurabhāṣin

Deva

NeuterSingularDualPlural
Nominativemadhurabhāṣi madhurabhāṣiṇī madhurabhāṣīṇi
Vocativemadhurabhāṣin madhurabhāṣi madhurabhāṣiṇī madhurabhāṣīṇi
Accusativemadhurabhāṣi madhurabhāṣiṇī madhurabhāṣīṇi
Instrumentalmadhurabhāṣiṇā madhurabhāṣibhyām madhurabhāṣibhiḥ
Dativemadhurabhāṣiṇe madhurabhāṣibhyām madhurabhāṣibhyaḥ
Ablativemadhurabhāṣiṇaḥ madhurabhāṣibhyām madhurabhāṣibhyaḥ
Genitivemadhurabhāṣiṇaḥ madhurabhāṣiṇoḥ madhurabhāṣiṇām
Locativemadhurabhāṣiṇi madhurabhāṣiṇoḥ madhurabhāṣiṣu

Compound madhurabhāṣi -

Adverb -madhurabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria